Original

पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः ।मन्थरा मानुषे लोके कुब्जा समभवत्तदा ॥ १० ॥

Segmented

पितामह-वचः श्रुत्वा गन्धर्वी दुन्दुभी ततः मन्थरा मानुषे लोके कुब्जा समभवत् तदा

Analysis

Word Lemma Parse
पितामह पितामह pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
गन्धर्वी गन्धर्वी pos=n,g=f,c=1,n=s
दुन्दुभी दुन्दुभी pos=n,g=f,c=1,n=s
ततः ततस् pos=i
मन्थरा मन्थरा pos=n,g=f,c=1,n=s
मानुषे मानुष pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
कुब्जा कुब्ज pos=a,g=f,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i