Original

मार्कण्डेय उवाच ।ततो ब्रह्मर्षयः सिद्धा देवराजर्षयस्तथा ।हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः ॥ १ ॥

Segmented

मार्कण्डेय उवाच ततो ब्रह्म-ऋषयः सिद्धा देव-राज-ऋषयः तथा हव्यवाहम् पुरस्कृत्य ब्रह्माणम् शरणम् गताः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
राज राजन् pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तथा तथा pos=i
हव्यवाहम् हव्यवाह pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part