Original

विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत् ।स बभूव महाभागो धर्मगोप्ता क्रियारतिः ॥ ९ ॥

Segmented

विभीषणस् तु रूपेण सर्वेभ्यो ऽभ्यधिको ऽभवत् स बभूव महाभागो धर्म-गोप्ता क्रिया-रतिः

Analysis

Word Lemma Parse
विभीषणस् विभीषण pos=n,g=m,c=1,n=s
तु तु pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
सर्वेभ्यो सर्व pos=n,g=m,c=5,n=p
ऽभ्यधिको अभ्यधिक pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
महाभागो महाभाग pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
क्रिया क्रिया pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s