Original

तासां स भगवांस्तुष्टो महात्मा प्रददौ वरान् ।लोकपालोपमान्पुत्रानेकैकस्या यथेप्सितान् ॥ ६ ॥

Segmented

तासाम् स भगवांस् तुष्टो महात्मा प्रददौ वरान् लोकपाल-उपमान् पुत्रान् एकैकस्या यथा ईप्सितान्

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
तद् pos=n,g=m,c=1,n=s
भगवांस् भगवत् pos=a,g=m,c=1,n=s
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
महात्मा महात्मन् pos=a,g=m,c=1,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
वरान् वर pos=n,g=m,c=2,n=p
लोकपाल लोकपाल pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
एकैकस्या एकैक pos=n,g=f,c=6,n=s
यथा यथा pos=i
ईप्सितान् ईप्सय् pos=va,g=m,c=2,n=p,f=part