Original

रावयामास लोकान्यत्तस्माद्रावण उच्यते ।दशग्रीवः कामबलो देवानां भयमादधत् ॥ ४० ॥

Segmented

रावयामास लोकान् यत् तस्माद् रावण उच्यते दशग्रीवः काम-बलः देवानाम् भयम् आदधत्

Analysis

Word Lemma Parse
रावयामास रावय् pos=v,p=3,n=s,l=lit
लोकान् लोक pos=n,g=m,c=2,n=p
यत् यत् pos=i
तस्माद् तस्मात् pos=i
रावण रावण pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
बलः बल pos=n,g=m,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
भयम् भय pos=n,g=n,c=2,n=s
आदधत् आधा pos=va,g=n,c=1,n=s,f=part