Original

तास्तदा तं महात्मानं संतोषयितुमुद्यताः ।ऋषिं भरतशार्दूल नृत्तगीतविशारदाः ॥ ४ ॥

Segmented

तास् तदा तम् महात्मानम् संतोषयितुम् उद्यताः ऋषिम् भरत-शार्दूल नृत्त-गीत-विशारद

Analysis

Word Lemma Parse
तास् तद् pos=n,g=f,c=1,n=p
तदा तदा pos=i
तम् तद् pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
संतोषयितुम् संतोषय् pos=vi
उद्यताः उद्यम् pos=va,g=f,c=1,n=p,f=part
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
नृत्त नृत्त pos=n,comp=y
गीत गीत pos=n,comp=y
विशारद विशारद pos=a,g=f,c=1,n=p