Original

दशग्रीवस्तु दैत्यानां देवानां च बलोत्कटः ।आक्रम्य रत्नान्यहरत्कामरूपी विहंगमः ॥ ३९ ॥

Segmented

दशग्रीवः तु दैत्यानाम् देवानाम् च बल-उत्कटः आक्रम्य रत्नानि अहरत् कामरूपी विहंगमः

Analysis

Word Lemma Parse
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
तु तु pos=i
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
pos=i
बल बल pos=n,comp=y
उत्कटः उत्कट pos=a,g=m,c=1,n=s
आक्रम्य आक्रम् pos=vi
रत्नानि रत्न pos=n,g=n,c=2,n=p
अहरत् हृ pos=v,p=3,n=s,l=lan
कामरूपी कामरूपिन् pos=a,g=m,c=1,n=s
विहंगमः विहंगम pos=a,g=m,c=1,n=s