Original

तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः ।सेनापत्यं ददौ धीमान्यक्षराक्षससेनयोः ॥ ३७ ॥

Segmented

तस्मै स भगवान् तुष्टः भ्राता भ्रात्रे धनेश्वरः सेनापत्यम् ददौ धीमान् यक्ष-राक्षस-सेनयोः

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भ्रात्रे भ्रातृ pos=n,g=m,c=4,n=s
धनेश्वरः धनेश्वर pos=n,g=m,c=1,n=s
सेनापत्यम् सेनापत्य pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
धीमान् धीमत् pos=a,g=m,c=1,n=s
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
सेनयोः सेना pos=n,g=f,c=6,n=d