Original

विभीषणस्तु धर्मात्मा सतां धर्ममनुस्मरन् ।अन्वगच्छन्महाराज श्रिया परमया युतः ॥ ३६ ॥

Segmented

विभीषणस् तु धर्म-आत्मा सताम् धर्मम् अनुस्मरन् अन्वगच्छत् महा-राज श्रिया परमया युतः

Analysis

Word Lemma Parse
विभीषणस् विभीषण pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
अन्वगच्छत् अनुगम् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s