Original

यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति ।अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि ॥ ३५ ॥

Segmented

यः तु त्वाम् समरे हन्ता तम् एव एतत् वहिष्यति अवमन्य गुरुम् माम् च क्षिप्रम् त्वम् न भविष्यसि

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
वहिष्यति वह् pos=v,p=3,n=s,l=lrt
अवमन्य अवमन् pos=v,p=2,n=s,l=lot
गुरुम् गुरु pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
क्षिप्रम् क्षिप्रम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt