Original

विमानं पुष्पकं तस्य जहाराक्रम्य रावणः ।शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति ॥ ३४ ॥

Segmented

विमानम् पुष्पकम् तस्य जहार आक्रम्य रावणः शशाप तम् वैश्रवणो न त्वाम् एतद् वहिष्यति

Analysis

Word Lemma Parse
विमानम् विमान pos=n,g=n,c=2,n=s
पुष्पकम् पुष्पक pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जहार हृ pos=v,p=3,n=s,l=lit
आक्रम्य आक्रम् pos=vi
रावणः रावण pos=n,g=m,c=1,n=s
शशाप शप् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
वहिष्यति वह् pos=v,p=3,n=s,l=lrt