Original

मार्कण्डेय उवाच ।राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशां पते ।लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम् ॥ ३२ ॥

Segmented

मार्कण्डेय उवाच राक्षसस् तु वरम् लब्ध्वा दशग्रीवो विशाम् पते लङ्कायाः च्यावयामास युधि जित्वा धनेश्वरम्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राक्षसस् राक्षस pos=n,g=m,c=1,n=s
तु तु pos=i
वरम् वर pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
लङ्कायाः लङ्का pos=n,g=f,c=5,n=s
च्यावयामास च्यावय् pos=v,p=3,n=s,l=lit
युधि युध् pos=n,g=f,c=7,n=s
जित्वा जि pos=vi
धनेश्वरम् धनेश्वर pos=n,g=m,c=2,n=s