Original

ब्रह्मोवाच ।यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन ।नाधर्मे रमते बुद्धिरमरत्वं ददामि ते ॥ ३१ ॥

Segmented

ब्रह्मा उवाच यस्मात् राक्षस-योन्याम् ते जातस्य अमित्र-कर्शनैः न अधर्मे रमते बुद्धिः अमर-त्वम् ददामि ते

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्मात् यस्मात् pos=i
राक्षस राक्षस pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
जातस्य जन् pos=va,g=m,c=6,n=s,f=part
अमित्र अमित्र pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
pos=i
अधर्मे अधर्म pos=n,g=m,c=7,n=s
रमते रम् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अमर अमर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s