Original

विभीषण उवाच ।परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत् ।अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे ॥ ३० ॥

Segmented

विभीषण उवाच परम-आपद्-गतस्य अपि न अधर्मे मे मतिः भवेत् अ शिक्षितम् च भगवन् ब्रह्मास्त्रम् प्रतिभातु मे

Analysis

Word Lemma Parse
विभीषण विभीषण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
आपद् आपद् pos=n,comp=y
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
pos=i
अधर्मे अधर्म pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
शिक्षितम् शिक्षय् pos=va,g=n,c=1,n=s,f=part
pos=i
भगवन् भगवत् pos=a,g=m,c=8,n=s
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=1,n=s
प्रतिभातु प्रतिभा pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s