Original

स राजराजो लङ्कायां निवसन्नरवाहनः ।राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः ॥ ३ ॥

Segmented

स राज-राजः लङ्कायाम् निवसन् नरवाहनः राक्षसीः प्रददौ तिस्रः पितुः वै परिचारिकाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
निवसन् निवस् pos=va,g=m,c=1,n=s,f=part
नरवाहनः नरवाहन pos=n,g=m,c=1,n=s
राक्षसीः राक्षसी pos=n,g=f,c=2,n=p
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
तिस्रः त्रि pos=n,g=f,c=2,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
वै वै pos=i
परिचारिकाः परिचारिका pos=n,g=f,c=2,n=p