Original

कुम्भकर्णमथोवाच तथैव प्रपितामहः ।स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः ॥ २८ ॥

Segmented

कुम्भकर्णम् अथ उवाच तथा एव प्रपितामहः स वव्रे महतीम् निद्राम् तमसा ग्रस्त-चेतनः

Analysis

Word Lemma Parse
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
एव एव pos=i
प्रपितामहः प्रपितामह pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
महतीम् महत् pos=a,g=f,c=2,n=s
निद्राम् निद्रा pos=n,g=f,c=2,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
ग्रस्त ग्रस् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s