Original

मार्कण्डेय उवाच ।एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा ।अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः ॥ २७ ॥

Segmented

मार्कण्डेय उवाच एवम् उक्तो दशग्रीवस् तुष्टः समभवत् तदा अवमेने हि दुर्बुद्धिः मनुष्यान् पुरुषादकः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
दशग्रीवस् दशग्रीव pos=n,g=m,c=1,n=s
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
अवमेने अवमन् pos=v,p=3,n=s,l=lit
हि हि pos=i
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
पुरुषादकः पुरुषादक pos=n,g=m,c=1,n=s