Original

ब्रह्मोवाच ।य एते कीर्तिताः सर्वे न तेभ्योऽस्ति भयं तव ।ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया ॥ २६ ॥

Segmented

ब्रह्मा उवाच य एते कीर्तिताः सर्वे न तेभ्यो ऽस्ति भयम् तव ऋते मनुष्याद् भद्रम् ते तथा तद् विहितम् मया

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
कीर्तिताः कीर्तय् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
तेभ्यो तद् pos=n,g=m,c=5,n=p
ऽस्ति अस् pos=v,p=3,n=s,l=lat
भयम् भय pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
ऋते ऋते pos=i
मनुष्याद् मनुष्य pos=n,g=m,c=5,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तथा तथा pos=i
तद् तद् pos=n,g=n,c=1,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s