Original

रावण उवाच ।गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा ।सर्पकिंनरभूतेभ्यो न मे भूयात्पराभवः ॥ २५ ॥

Segmented

रावण उवाच गन्धर्व-देव-असुरात् यक्ष-राक्षसात् तथा सर्प-किन्नर-भूतेभ्यः न मे भूयात् पराभवः

Analysis

Word Lemma Parse
रावण रावण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गन्धर्व गन्धर्व pos=n,comp=y
देव देव pos=n,comp=y
असुरात् असुर pos=n,g=m,c=5,n=s
यक्ष यक्ष pos=n,comp=y
राक्षसात् राक्षस pos=n,g=m,c=5,n=s
तथा तथा pos=i
सर्प सर्प pos=n,comp=y
किन्नर किंनर pos=n,comp=y
भूतेभ्यः भूत pos=n,g=n,c=5,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
भूयात् भू pos=v,p=3,n=s,l=ashirlin
पराभवः पराभव pos=n,g=m,c=1,n=s