Original

वैरूप्यं च न ते देहे कामरूपधरस्तथा ।भविष्यसि रणेऽरीणां विजेतासि न संशयः ॥ २४ ॥

Segmented

वैरूप्यम् च न ते देहे काम-रूप-धरः तथा भविष्यसि रणे ऽरीणाम् विजेतासि न संशयः

Analysis

Word Lemma Parse
वैरूप्यम् वैरूप्य pos=n,g=n,c=1,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
देहे देह pos=n,g=m,c=7,n=s
काम काम pos=n,comp=y
रूप रूप pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
तथा तथा pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
ऽरीणाम् अरि pos=n,g=m,c=6,n=p
विजेतासि विजि pos=v,p=2,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s