Original

यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया ।तथैव तानि ते देहे भविष्यन्ति यथेप्सितम् ॥ २३ ॥

Segmented

यद् यद् अग्नौ हुतम् सर्वम् शिरस् ते महद् ईप्सया तथा एव तानि ते देहे भविष्यन्ति यथा ईप्सितम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अग्नौ अग्नि pos=n,g=m,c=7,n=s
हुतम् हु pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
शिरस् शिरस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महद् महत् pos=a,g=m,c=1,n=s
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
तथा तथा pos=i
एव एव pos=i
तानि तद् pos=n,g=n,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
देहे देह pos=n,g=m,c=7,n=s
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
यथा यथा pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part