Original

ब्रह्मोवाच ।प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः ।यद्यदिष्टमृते त्वेकममरत्वं तथास्तु तत् ॥ २२ ॥

Segmented

ब्रह्मा उवाच प्रीतो ऽस्मि वो निवर्तध्वम् वरान् वृणुत पुत्रकाः यद् यद् इष्टम् ऋते तु एकम् अमर-त्वम् तथा अस्तु तत्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
वो त्वद् pos=n,g=,c=2,n=p
निवर्तध्वम् निवृत् pos=v,p=2,n=p,l=lot
वरान् वर pos=n,g=m,c=2,n=p
वृणुत वृ pos=v,p=2,n=p,l=lot
पुत्रकाः पुत्रक pos=n,g=m,c=8,n=p
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
ऋते ऋते pos=i
तु तु pos=i
एकम् एक pos=n,g=n,c=2,n=s
अमर अमर pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
तत् तद् pos=n,g=n,c=1,n=s