Original

ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत् ।प्रलोभ्य वरदानेन सर्वानेव पृथक्पृथक् ॥ २१ ॥

Segmented

ततो ब्रह्मा स्वयम् गत्वा तपसस् तान् न्यवारयत् प्रलोभ्य वर-दानेन सर्वान् एव पृथक् पृथक्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
गत्वा गम् pos=vi
तपसस् तपस् pos=n,g=n,c=5,n=s
तान् तद् pos=n,g=m,c=2,n=p
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan
प्रलोभ्य प्रलोभय् pos=vi
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i