Original

पूर्णे वर्षसहस्रे तु शिरश्छित्त्वा दशाननः ।जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः ॥ २० ॥

Segmented

पूर्णे वर्ष-सहस्रे तु शिरः छित्त्वा दशाननः जुहोति अग्नौ दुराधर्षस् तेन अतुष्यत् जगत्प्रभुः

Analysis

Word Lemma Parse
पूर्णे पृ pos=va,g=n,c=7,n=s,f=part
वर्ष वर्ष pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=7,n=s
तु तु pos=i
शिरः शिरस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
दशाननः दशानन pos=n,g=m,c=1,n=s
जुहोति हु pos=v,p=3,n=s,l=lat
अग्नौ अग्नि pos=n,g=m,c=7,n=s
दुराधर्षस् दुराधर्ष pos=a,g=m,c=1,n=s
तेन तेन pos=i
अतुष्यत् तुष् pos=v,p=3,n=s,l=lan
जगत्प्रभुः जगत्प्रभु pos=n,g=m,c=1,n=s