Original

बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः ।कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप ॥ २ ॥

Segmented

बुबुधे तम् तु स क्रोधम् पितरम् राक्षस-ईश्वरः कुबेरस् तद्-प्रसाद-अर्थम् यतते स्म सदा नृप

Analysis

Word Lemma Parse
बुबुधे बुध् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
pos=i
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
कुबेरस् कुबेर pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
प्रसाद प्रसाद pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यतते यत् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
सदा सदा pos=i
नृप नृप pos=n,g=m,c=8,n=s