Original

खरः शूर्पणखा चैव तेषां वै तप्यतां तपः ।परिचर्यां च रक्षां च चक्रतुर्हृष्टमानसौ ॥ १९ ॥

Segmented

खरः शूर्पणखा च एव तेषाम् वै तप्यताम् तपः परिचर्याम् च रक्षाम् च चक्रतुः हृष्ट-मानसौ

Analysis

Word Lemma Parse
खरः खर pos=n,g=m,c=1,n=s
शूर्पणखा शूर्पणखा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वै वै pos=i
तप्यताम् तप् pos=va,g=m,c=6,n=p,f=part
तपः तपस् pos=n,g=n,c=2,n=s
परिचर्याम् परिचर्या pos=n,g=f,c=2,n=s
pos=i
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
pos=i
चक्रतुः कृ pos=v,p=3,n=d,l=lit
हृष्ट हृष् pos=va,comp=y,f=part
मानसौ मानस pos=n,g=m,c=1,n=d