Original

उपवासरतिर्धीमान्सदा जप्यपरायणः ।तमेव कालमातिष्ठत्तीव्रं तप उदारधीः ॥ १८ ॥

Segmented

उपवास-रतिः धीमान् सदा जप्य-परायणः तम् एव कालम् आतिष्ठत् तीव्रम् तप उदार-धीः

Analysis

Word Lemma Parse
उपवास उपवास pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
सदा सदा pos=i
जप्य जप्य pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
कालम् काल pos=n,g=m,c=2,n=s
आतिष्ठत् आस्था pos=v,p=3,n=s,l=lan
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
तप तपस् pos=n,g=n,c=2,n=s
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s