Original

अधःशायी कुम्भकर्णो यताहारो यतव्रतः ।विभीषणः शीर्णपर्णमेकमभ्यवहारयत् ॥ १७ ॥

Segmented

अधस् शायी कुम्भकर्णो यत-आहारः यत-व्रतः विभीषणः शीर्ण-पर्णम् एकम् अभ्यवहारयत्

Analysis

Word Lemma Parse
अधस् अधस् pos=i
शायी शायिन् pos=a,g=m,c=1,n=s
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
यत यम् pos=va,comp=y,f=part
आहारः आहार pos=n,g=m,c=1,n=s
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s
शीर्ण शृ pos=va,comp=y,f=part
पर्णम् पर्ण pos=n,g=n,c=2,n=s
एकम् एक pos=n,g=n,c=2,n=s
अभ्यवहारयत् अभ्यवहारय् pos=v,p=3,n=s,l=lan