Original

अतिष्ठदेकपादेन सहस्रं परिवत्सरान् ।वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः ॥ १६ ॥

Segmented

अतिष्ठद् एक-पादेन सहस्रम् परिवत्सरान् वायुभक्षो दशग्रीवः पञ्च-अग्निः सु समाहितः

Analysis

Word Lemma Parse
अतिष्ठद् स्था pos=v,p=3,n=s,l=lan
एक एक pos=n,comp=y
पादेन पाद pos=n,g=m,c=3,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
परिवत्सरान् परिवत्सर pos=n,g=m,c=2,n=p
वायुभक्षो वायुभक्ष pos=n,g=m,c=1,n=s
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s