Original

जातस्पर्धास्ततस्ते तु तपसे धृतनिश्चयाः ।ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा ॥ १५ ॥

Segmented

जात-स्पर्धा ततस् ते तु तपसे धृत-निश्चयाः ब्रह्माणम् तोषयामासुः घोरेण तपसा तदा

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
स्पर्धा स्पर्धा pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
तपसे तपस् pos=n,g=n,c=4,n=s
धृत धृ pos=va,comp=y,f=part
निश्चयाः निश्चय pos=n,g=m,c=1,n=p
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
तोषयामासुः तोषय् pos=v,p=3,n=p,l=lit
घोरेण घोर pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तदा तदा pos=i