Original

ततो वैश्रवणं तत्र ददृशुर्नरवाहनम् ।पित्रा सार्धं समासीनमृद्ध्या परमया युतम् ॥ १४ ॥

Segmented

ततो वैश्रवणम् तत्र ददृशुः नरवाहनम् पित्रा सार्धम् समासीनम् ऋद्ध्या परमया युतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वैश्रवणम् वैश्रवण pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
नरवाहनम् नरवाहन pos=n,g=m,c=2,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
समासीनम् समास् pos=va,g=m,c=2,n=s,f=part
ऋद्ध्या ऋद्धि pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युतम् युत pos=a,g=m,c=2,n=s