Original

सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः ।ऊषुः पित्रा सह रता गन्धमादनपर्वते ॥ १३ ॥

Segmented

सर्वे वेद-विदः शूराः सर्वे सु चरित-व्रताः ऊषुः पित्रा सह रता गन्धमादन-पर्वते

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सु सु pos=i
चरित चर् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p
ऊषुः वस् pos=v,p=3,n=p,l=lit
पित्रा पितृ pos=n,g=m,c=3,n=s
सह सह pos=i
रता रम् pos=va,g=m,c=1,n=p,f=part
गन्धमादन गन्धमादन pos=n,comp=y
पर्वते पर्वत pos=n,g=m,c=7,n=s