Original

खरो धनुषि विक्रान्तो ब्रह्मद्विट्पिशिताशनः ।सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तथा ॥ १२ ॥

Segmented

खरो धनुषि विक्रान्तो ब्रह्म-द्विः पिशित-अशनः सिद्ध-विघ्न-करी च अपि रौद्रा शूर्पणखा तथा

Analysis

Word Lemma Parse
खरो खर pos=n,g=m,c=1,n=s
धनुषि धनुस् pos=n,g=n,c=7,n=s
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
द्विः द्विष् pos=a,g=m,c=1,n=s
पिशित पिशित pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
सिद्ध सिद्ध pos=n,comp=y
विघ्न विघ्न pos=n,comp=y
करी कर pos=a,g=f,c=1,n=s
pos=i
अपि अपि pos=i
रौद्रा रौद्र pos=a,g=f,c=1,n=s
शूर्पणखा शूर्पणखा pos=n,g=f,c=1,n=s
तथा तथा pos=i