Original

कुम्भकर्णो बलेनासीत्सर्वेभ्योऽभ्यधिकस्तदा ।मायावी रणशौण्डश्च रौद्रश्च रजनीचरः ॥ ११ ॥

Segmented

कुम्भकर्णो बलेन आसीत् सर्वेभ्यो ऽभ्यधिकस् तदा मायावी रण-शौण्डः च रौद्रः च रजनीचरः

Analysis

Word Lemma Parse
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सर्वेभ्यो सर्व pos=n,g=m,c=5,n=p
ऽभ्यधिकस् अभ्यधिक pos=a,g=m,c=1,n=s
तदा तदा pos=i
मायावी मायाविन् pos=a,g=m,c=1,n=s
रण रण pos=n,comp=y
शौण्डः शौण्ड pos=a,g=m,c=1,n=s
pos=i
रौद्रः रौद्र pos=a,g=m,c=1,n=s
pos=i
रजनीचरः रजनीचर pos=n,g=m,c=1,n=s