Original

दशग्रीवस्तु सर्वेषां ज्येष्ठो राक्षसपुंगवः ।महोत्साहो महावीर्यो महासत्त्वपराक्रमः ॥ १० ॥

Segmented

दशग्रीवः तु सर्वेषाम् ज्येष्ठो राक्षस-पुंगवः महा-उत्साहः महा-वीर्यः महा-सत्त्व-पराक्रमः

Analysis

Word Lemma Parse
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
तु तु pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
उत्साहः उत्साह pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
सत्त्व सत्त्व pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s