Original

मार्कण्डेय उवाच ।पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः ।विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत ॥ १ ॥

Segmented

मार्कण्डेय उवाच पुलस्त्यस्य तु यः क्रोधाद् अर्ध-देहः ऽभवन् मुनिः विश्रवा नाम स क्रोधः स वैश्रवणम् ऐक्षत

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुलस्त्यस्य पुलस्त्य pos=n,g=m,c=6,n=s
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
अर्ध अर्ध pos=n,comp=y
देहः देह pos=n,g=m,c=1,n=s
ऽभवन् भू pos=v,p=3,n=s,l=lan
मुनिः मुनि pos=n,g=m,c=1,n=s
विश्रवा विश्रवस् pos=n,g=m,c=1,n=s
नाम नाम pos=i
pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वैश्रवणम् वैश्रवण pos=n,g=m,c=2,n=s
ऐक्षत ईक्ष् pos=v,p=3,n=s,l=lan