Original

विदेहराजो जनकः सीता तस्यात्मजा विभो ।यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम् ॥ ९ ॥

Segmented

विदेह-राजः जनकः सीता तस्य आत्मजा विभो याम् चकार स्वयम् त्वष्टा रामस्य महिषीम् प्रियाम्

Analysis

Word Lemma Parse
विदेह विदेह pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
जनकः जनक pos=n,g=m,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s
याम् यद् pos=n,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
स्वयम् स्वयम् pos=i
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
महिषीम् महिषी pos=n,g=f,c=2,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s