Original

अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः ।रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः ॥ ७ ॥

Segmented

अभवन् तस्य चत्वारः पुत्रा धर्म-अर्थ-कोविदाः राम-लक्ष्मण-शत्रुघ्नाः भरतः च महा-बलः

Analysis

Word Lemma Parse
अभवन् भू pos=v,p=3,n=p,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
चत्वारः चतुर् pos=n,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
राम राम pos=n,comp=y
लक्ष्मण लक्ष्मण pos=n,comp=y
शत्रुघ्नाः शत्रुघ्न pos=n,g=m,c=1,n=p
भरतः भरत pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s