Original

एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि ।श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः ॥ ५ ॥

Segmented

एतन् मे भगवन् सर्वम् सम्यग् आख्यातुम् अर्हसि श्रोतुम् इच्छामि चरितम् रामस्य अक्लिष्ट-कर्मणः

Analysis

Word Lemma Parse
एतन् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
सम्यग् सम्यक् pos=i
आख्यातुम् आख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
चरितम् चरित pos=n,g=n,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s