Original

युधिष्ठिर उवाच ।कस्मिन्रामः कुले जातः किंवीर्यः किंपराक्रमः ।रावणः कस्य वा पुत्रः किं वैरं तस्य तेन ह ॥ ४ ॥

Segmented

युधिष्ठिर उवाच कस्मिन् रामः कुले जातः किंवीर्यः किंपराक्रमः रावणः कस्य वा पुत्रः किम् वैरम् तस्य तेन ह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कस्मिन् pos=n,g=n,c=7,n=s
रामः राम pos=n,g=m,c=1,n=s
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
किंवीर्यः किंवीर्य pos=a,g=m,c=1,n=s
किंपराक्रमः किंपराक्रम pos=a,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
वैरम् वैर pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i