Original

प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः ।बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः ॥ ३ ॥

Segmented

प्रत्याजहार ताम् रामः सुग्रीव-बलम् आश्रितः बद्ध्वा सेतुम् समुद्रस्य दग्ध्वा लङ्काम् शितैः शरैः

Analysis

Word Lemma Parse
प्रत्याजहार प्रत्याहृ pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
सुग्रीव सुग्रीव pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
बद्ध्वा बन्ध् pos=vi
सेतुम् सेतु pos=n,g=m,c=2,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
दग्ध्वा दह् pos=vi
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p