Original

आश्रमाद्राक्षसेन्द्रेण रावणेन विहायसा ।मायामास्थाय तरसा हत्वा गृध्रं जटायुषम् ॥ २ ॥

Segmented

आश्रमाद् राक्षस-इन्द्रेण रावणेन विहायसा मायाम् आस्थाय तरसा हत्वा गृध्रम् जटायुषम्

Analysis

Word Lemma Parse
आश्रमाद् आश्रम pos=n,g=m,c=5,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
विहायसा विहायस् pos=a,g=m,c=3,n=s
मायाम् माया pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
हत्वा हन् pos=vi
गृध्रम् गृध्र pos=n,g=m,c=2,n=s
जटायुषम् जटायुष pos=n,g=m,c=2,n=s