Original

ईशानेन तथा सख्यं पुत्रं च नलकूबरम् ।राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम् ॥ १६ ॥

Segmented

ईशानेन तथा सख्यम् पुत्रम् च नलकूबरम् राजधानी-निवेशम् च लङ्काम् रक्षः-गण-अन्विताम्

Analysis

Word Lemma Parse
ईशानेन ईशान pos=n,g=m,c=3,n=s
तथा तथा pos=i
सख्यम् सख्य pos=n,g=n,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
नलकूबरम् नलकूबर pos=n,g=m,c=2,n=s
राजधानी राजधानी pos=n,comp=y
निवेशम् निवेश pos=n,g=m,c=2,n=s
pos=i
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
रक्षः रक्षस् pos=n,comp=y
गण गण pos=n,comp=y
अन्विताम् अन्वित pos=a,g=f,c=2,n=s