Original

पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह ।अमरत्वं धनेशत्वं लोकपालत्वमेव च ॥ १५ ॥

Segmented

पितामहस् तु प्रीत-आत्मा ददौ वैश्रवणस्य ह अमर-त्वम् धनेश-त्वम् लोकपाल-त्वम् एव च

Analysis

Word Lemma Parse
पितामहस् पितामह pos=n,g=m,c=1,n=s
तु तु pos=i
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
वैश्रवणस्य वैश्रवण pos=n,g=m,c=6,n=s
pos=i
अमर अमर pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
धनेश धनेश pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
लोकपाल लोकपाल pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i