Original

स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः ।प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै ॥ १४ ॥

Segmented

स जज्ञे विश्रवा नाम तस्य आत्म-अर्धेन वै द्विजः प्रतीकाराय स क्रोधः ततो वैश्रवणस्य वै

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
विश्रवा विश्रवस् pos=n,g=m,c=1,n=s
नाम नाम pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आत्म आत्मन् pos=n,comp=y
अर्धेन अर्ध pos=n,g=n,c=3,n=s
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
प्रतीकाराय प्रतीकार pos=n,g=m,c=4,n=s
pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
ततो ततस् pos=i
वैश्रवणस्य वैश्रवण pos=n,g=m,c=6,n=s
वै वै pos=i