Original

पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः ।तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः ॥ १२ ॥

Segmented

पुलस्त्यो नाम तस्य आसीत् मानसो दयितः सुतः तस्य वैश्रवणो नाम गवि पुत्रो ऽभवत् प्रभुः

Analysis

Word Lemma Parse
पुलस्त्यो पुलस्त्य pos=n,g=m,c=1,n=s
नाम नाम pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
मानसो मानस pos=a,g=m,c=1,n=s
दयितः दयित pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
नाम नाम pos=i
गवि गो pos=n,g=,c=7,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s