Original

पितामहो रावणस्य साक्षाद्देवः प्रजापतिः ।स्वयंभूः सर्वलोकानां प्रभुः स्रष्टा महातपाः ॥ ११ ॥

Segmented

पितामहो रावणस्य साक्षाद् देवः प्रजापतिः स्वयम्भूः सर्व-लोकानाम् प्रभुः स्रष्टा महा-तपाः

Analysis

Word Lemma Parse
पितामहो पितामह pos=n,g=m,c=1,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
साक्षाद् साक्षात् pos=i
देवः देव pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
स्वयम्भूः स्वयम्भु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकानाम् लोक pos=n,g=m,c=6,n=p
प्रभुः प्रभु pos=n,g=m,c=1,n=s
स्रष्टा स्रष्टृ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s