Original

एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम् ।रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर ॥ १० ॥

Segmented

एतद् रामस्य ते जन्म सीतायाः च प्रकीर्तितम् रावणस्य अपि ते जन्म व्याख्यास्यामि जनेश्वर

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
जन्म जन्मन् pos=n,g=n,c=1,n=s
सीतायाः सीता pos=n,g=f,c=6,n=s
pos=i
प्रकीर्तितम् प्रकीर्तय् pos=va,g=n,c=1,n=s,f=part
रावणस्य रावण pos=n,g=m,c=6,n=s
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
व्याख्यास्यामि व्याख्या pos=v,p=1,n=s,l=lrt
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s