Original

मार्कण्डेय उवाच ।प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ ।रक्षसा जानकी तस्य हृता भार्या बलीयसा ॥ १ ॥

Segmented

मार्कण्डेय उवाच प्राप्तम् अप्रतिमम् दुःखम् रामेण भरत-ऋषभ रक्षसा जानकी तस्य हृता भार्या बलीयसा

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
अप्रतिमम् अप्रतिम pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
रामेण राम pos=n,g=m,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
जानकी जानकी pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
बलीयसा बलीयस् pos=a,g=n,c=3,n=s