Original

दुःखश्चायं वने वासो मृगयायां च जीविका ।हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम् ।ज्ञातिभिर्विप्रवासश्च मिथ्या व्यवसितैरयम् ॥ ९ ॥

Segmented

दुःखः च अयम् वने वासो मृगयायाम् च जीविका हिंसा च मृग-जातीनाम् वन-ओकैः वनौकस् ज्ञातिभिः विप्रवासः च मिथ्या व्यवसितैः अयम्

Analysis

Word Lemma Parse
दुःखः दुःख pos=a,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
वासो वास pos=n,g=m,c=1,n=s
मृगयायाम् मृगया pos=n,g=f,c=7,n=s
pos=i
जीविका जीविका pos=n,g=f,c=1,n=s
हिंसा हिंसा pos=n,g=f,c=1,n=s
pos=i
मृग मृग pos=n,comp=y
जातीनाम् जाति pos=n,g=f,c=6,n=p
वन वन pos=n,comp=y
ओकैः ओक pos=n,g=m,c=3,n=p
वनौकस् वनौकस् pos=n,g=m,c=6,n=p
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
विप्रवासः विप्रवास pos=n,g=m,c=1,n=s
pos=i
मिथ्या मिथ्या pos=i
व्यवसितैः व्यवसा pos=va,g=m,c=3,n=p,f=part
अयम् इदम् pos=n,g=m,c=1,n=s